- निमित्तम् _nimittam
- निमित्तम् [नि-मिद्-क्त Tv.]1 A cause, motive, ground reason; निमित्तनैमित्तिकयोरयं क्रमः Ś.7.3.-2 The instru- mental or efficient cause (opp. उपादान); धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः Bhāg.3.7.32.-3 Any apparent cause, pretext; निमित्तमात्रं भव सव्यसाचिन् Bg.11.33; निमित्तमात्रेण पाण्डवक्रोधेन भवितव्यम् Ve.1.-4 A mark, sign, token.-5 A butt, mark, target; निमित्ते दूरपातित्वे लघुत्वे दृढवेधने Mb.7.74.23; निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् Śi.2.27.-6 An omen, prognostic (good or bad); निमित्तं सूचयित्वा Ś.1; निमित्तानि च पश्यामि विपरीतानि केशव Bg.1.31; R.1.86; Ms.6.5; Y.1.23;3.171.-7 Means of knowledge; तस्य निमित्तपरीष्टिः MS.1.1.3.-8 Function, ceremony; एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् (कर्तव्यानि); Mb.12.61.6. (निमित्त is used at the end of comp. in the sense of 'caused or occasioned by'; किन्निमित्तो$यमातङ्कः Ś.3. निमित्तम्, निमित्तेन, निमित्तान् 'because of', 'on occount of'.)-Comp. -अर्थः the infinitive mood (in gram).-आवृत्तिः f. dependence on a special cause.-कारणम्, हेतुः an instrumental or efficient cause.-कालः a specific time.-कृत् m. a crow-ज्ञ a. acquainted with omens (as an astrologar).-धर्मः 1 expiation.-2 an occasional rite.-नैमित्तिकम् (du.) cause and effect; निमित्तनैमित्तिकयोरयं क्रमः Ś.7.3.-परीष्टि f. scrutiny of the means (of knowing); तस्य निमित्तपरीष्टिः MS.1.1.3.-मात्रम् the mere efficient cause or instrument; Bg.11.33.-विद् a. knowing good or bad omens. (-m.) an astrologer.
Sanskrit-English dictionary. 2013.